कृदन्तरूपाणि - नि + हु + यङ्लुक् - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निजोहवनम्
अनीयर्
निजोहवनीयः - निजोहवनीया
ण्वुल्
निजोहावकः - निजोहाविका
तुमुँन्
निजोहवितुम्
तव्य
निजोहवितव्यः - निजोहवितव्या
तृच्
निजोहविता - निजोहवित्री
ल्यप्
निजोहुत्य
क्तवतुँ
निजोहुवितवान् - निजोहुवितवती
क्त
निजोहुवितः - निजोहुविता
शतृँ
निजोहुवत् / निजोहुवद् - निजोहुवती
यत्
निजोहव्यः - निजोहव्या
ण्यत्
निजोहाव्यः - निजोहाव्या
अच्
निजोहुवः - निजोहुवा
अप्
निजोहवः
निजोहवा


सनादि प्रत्ययाः

उपसर्गाः