कृदन्तरूपाणि - दुस् + हु + यङ्लुक् - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्जोहवनम्
अनीयर्
दुर्जोहवनीयः - दुर्जोहवनीया
ण्वुल्
दुर्जोहावकः - दुर्जोहाविका
तुमुँन्
दुर्जोहवितुम्
तव्य
दुर्जोहवितव्यः - दुर्जोहवितव्या
तृच्
दुर्जोहविता - दुर्जोहवित्री
ल्यप्
दुर्जोहुत्य
क्तवतुँ
दुर्जोहुवितवान् - दुर्जोहुवितवती
क्त
दुर्जोहुवितः - दुर्जोहुविता
शतृँ
दुर्जोहुवत् / दुर्जोहुवद् - दुर्जोहुवती
यत्
दुर्जोहव्यः - दुर्जोहव्या
ण्यत्
दुर्जोहाव्यः - दुर्जोहाव्या
अच्
दुर्जोहुवः - दुर्जोहुवा
अप्
दुर्जोहवः
दुर्जोहवा


सनादि प्रत्ययाः

उपसर्गाः