कृदन्तरूपाणि - अनु + प्र + हु + यङ्लुक् - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुप्रजोहवनम्
अनीयर्
अनुप्रजोहवनीयः - अनुप्रजोहवनीया
ण्वुल्
अनुप्रजोहावकः - अनुप्रजोहाविका
तुमुँन्
अनुप्रजोहवितुम्
तव्य
अनुप्रजोहवितव्यः - अनुप्रजोहवितव्या
तृच्
अनुप्रजोहविता - अनुप्रजोहवित्री
ल्यप्
अनुप्रजोहुत्य
क्तवतुँ
अनुप्रजोहुवितवान् - अनुप्रजोहुवितवती
क्त
अनुप्रजोहुवितः - अनुप्रजोहुविता
शतृँ
अनुप्रजोहुवत् / अनुप्रजोहुवद् - अनुप्रजोहुवती
यत्
अनुप्रजोहव्यः - अनुप्रजोहव्या
ण्यत्
अनुप्रजोहाव्यः - अनुप्रजोहाव्या
अच्
अनुप्रजोहुवः - अनुप्रजोहुवा
अप्
अनुप्रजोहवः
अनुप्रजोहवा


सनादि प्रत्ययाः

उपसर्गाः