कृदन्तरूपाणि - परि + हु + यङ्लुक् - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिजोहवनम्
अनीयर्
परिजोहवनीयः - परिजोहवनीया
ण्वुल्
परिजोहावकः - परिजोहाविका
तुमुँन्
परिजोहवितुम्
तव्य
परिजोहवितव्यः - परिजोहवितव्या
तृच्
परिजोहविता - परिजोहवित्री
ल्यप्
परिजोहुत्य
क्तवतुँ
परिजोहुवितवान् - परिजोहुवितवती
क्त
परिजोहुवितः - परिजोहुविता
शतृँ
परिजोहुवत् / परिजोहुवद् - परिजोहुवती
यत्
परिजोहव्यः - परिजोहव्या
ण्यत्
परिजोहाव्यः - परिजोहाव्या
अच्
परिजोहुवः - परिजोहुवा
अप्
परिजोहवः
परिजोहवा


सनादि प्रत्ययाः

उपसर्गाः