कृदन्तरूपाणि - अनु + हु + यङ्लुक् - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुजोहवनम्
अनीयर्
अनुजोहवनीयः - अनुजोहवनीया
ण्वुल्
अनुजोहावकः - अनुजोहाविका
तुमुँन्
अनुजोहवितुम्
तव्य
अनुजोहवितव्यः - अनुजोहवितव्या
तृच्
अनुजोहविता - अनुजोहवित्री
ल्यप्
अनुजोहुत्य
क्तवतुँ
अनुजोहुवितवान् - अनुजोहुवितवती
क्त
अनुजोहुवितः - अनुजोहुविता
शतृँ
अनुजोहुवत् / अनुजोहुवद् - अनुजोहुवती
यत्
अनुजोहव्यः - अनुजोहव्या
ण्यत्
अनुजोहाव्यः - अनुजोहाव्या
अच्
अनुजोहुवः - अनुजोहुवा
अप्
अनुजोहवः
अनुजोहवा


सनादि प्रत्ययाः

उपसर्गाः