कृदन्तरूपाणि - निर् + हु + यङ्लुक् - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्जोहवनम्
अनीयर्
निर्जोहवनीयः - निर्जोहवनीया
ण्वुल्
निर्जोहावकः - निर्जोहाविका
तुमुँन्
निर्जोहवितुम्
तव्य
निर्जोहवितव्यः - निर्जोहवितव्या
तृच्
निर्जोहविता - निर्जोहवित्री
ल्यप्
निर्जोहुत्य
क्तवतुँ
निर्जोहुवितवान् - निर्जोहुवितवती
क्त
निर्जोहुवितः - निर्जोहुविता
शतृँ
निर्जोहुवत् / निर्जोहुवद् - निर्जोहुवती
यत्
निर्जोहव्यः - निर्जोहव्या
ण्यत्
निर्जोहाव्यः - निर्जोहाव्या
अच्
निर्जोहुवः - निर्जोहुवा
अप्
निर्जोहवः
निर्जोहवा


सनादि प्रत्ययाः

उपसर्गाः