कृदन्तरूपाणि - अपि + हु + यङ्लुक् - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिजोहवनम्
अनीयर्
अपिजोहवनीयः - अपिजोहवनीया
ण्वुल्
अपिजोहावकः - अपिजोहाविका
तुमुँन्
अपिजोहवितुम्
तव्य
अपिजोहवितव्यः - अपिजोहवितव्या
तृच्
अपिजोहविता - अपिजोहवित्री
ल्यप्
अपिजोहुत्य
क्तवतुँ
अपिजोहुवितवान् - अपिजोहुवितवती
क्त
अपिजोहुवितः - अपिजोहुविता
शतृँ
अपिजोहुवत् / अपिजोहुवद् - अपिजोहुवती
यत्
अपिजोहव्यः - अपिजोहव्या
ण्यत्
अपिजोहाव्यः - अपिजोहाव्या
अच्
अपिजोहुवः - अपिजोहुवा
अप्
अपिजोहवः
अपिजोहवा


सनादि प्रत्ययाः

उपसर्गाः