कृदन्तरूपाणि - सम् + हु + यङ्लुक् - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्जोहवनम् / संजोहवनम्
अनीयर्
सञ्जोहवनीयः / संजोहवनीयः - सञ्जोहवनीया / संजोहवनीया
ण्वुल्
सञ्जोहावकः / संजोहावकः - सञ्जोहाविका / संजोहाविका
तुमुँन्
सञ्जोहवितुम् / संजोहवितुम्
तव्य
सञ्जोहवितव्यः / संजोहवितव्यः - सञ्जोहवितव्या / संजोहवितव्या
तृच्
सञ्जोहविता / संजोहविता - सञ्जोहवित्री / संजोहवित्री
ल्यप्
सञ्जोहुत्य / संजोहुत्य
क्तवतुँ
सञ्जोहुवितवान् / संजोहुवितवान् - सञ्जोहुवितवती / संजोहुवितवती
क्त
सञ्जोहुवितः / संजोहुवितः - सञ्जोहुविता / संजोहुविता
शतृँ
सञ्जोहुवत् / सञ्जोहुवद् / संजोहुवत् / संजोहुवद् - सञ्जोहुवती / संजोहुवती
यत्
सञ्जोहव्यः / संजोहव्यः - सञ्जोहव्या / संजोहव्या
ण्यत्
सञ्जोहाव्यः / संजोहाव्यः - सञ्जोहाव्या / संजोहाव्या
अच्
सञ्जोहुवः / संजोहुवः - सञ्जोहुवा - संजोहुवा
अप्
सञ्जोहवः / संजोहवः
सञ्जोहवा / संजोहवा


सनादि प्रत्ययाः

उपसर्गाः