कृदन्तरूपाणि - हु + यङ्लुक् - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जोहवनम्
अनीयर्
जोहवनीयः - जोहवनीया
ण्वुल्
जोहावकः - जोहाविका
तुमुँन्
जोहवितुम्
तव्य
जोहवितव्यः - जोहवितव्या
तृच्
जोहविता - जोहवित्री
क्त्वा
जोहवित्वा
क्तवतुँ
जोहुवितवान् - जोहुवितवती
क्त
जोहुवितः - जोहुविता
शतृँ
जोहुवत् / जोहुवद् - जोहुवती
यत्
जोहव्यः - जोहव्या
ण्यत्
जोहाव्यः - जोहाव्या
अच्
जोहुवः - जोहुवा
अप्
जोहवः
जोहवा


सनादि प्रत्ययाः

उपसर्गाः