कृदन्तरूपाणि - अप + हु + यङ्लुक् - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपजोहवनम्
अनीयर्
अपजोहवनीयः - अपजोहवनीया
ण्वुल्
अपजोहावकः - अपजोहाविका
तुमुँन्
अपजोहवितुम्
तव्य
अपजोहवितव्यः - अपजोहवितव्या
तृच्
अपजोहविता - अपजोहवित्री
ल्यप्
अपजोहुत्य
क्तवतुँ
अपजोहुवितवान् - अपजोहुवितवती
क्त
अपजोहुवितः - अपजोहुविता
शतृँ
अपजोहुवत् / अपजोहुवद् - अपजोहुवती
यत्
अपजोहव्यः - अपजोहव्या
ण्यत्
अपजोहाव्यः - अपजोहाव्या
अच्
अपजोहुवः - अपजोहुवा
अप्
अपजोहवः
अपजोहवा


सनादि प्रत्ययाः

उपसर्गाः