कृदन्तरूपाणि - सु + हु + यङ्लुक् - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुजोहवनम्
अनीयर्
सुजोहवनीयः - सुजोहवनीया
ण्वुल्
सुजोहावकः - सुजोहाविका
तुमुँन्
सुजोहवितुम्
तव्य
सुजोहवितव्यः - सुजोहवितव्या
तृच्
सुजोहविता - सुजोहवित्री
ल्यप्
सुजोहुत्य
क्तवतुँ
सुजोहुवितवान् - सुजोहुवितवती
क्त
सुजोहुवितः - सुजोहुविता
शतृँ
सुजोहुवत् / सुजोहुवद् - सुजोहुवती
यत्
सुजोहव्यः - सुजोहव्या
ण्यत्
सुजोहाव्यः - सुजोहाव्या
अच्
सुजोहुवः - सुजोहुवा
अप्
सुजोहवः
सुजोहवा


सनादि प्रत्ययाः

उपसर्गाः