कृदन्तरूपाणि - सम् + हु - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संहवनम्
अनीयर्
संहवनीयः - संहवनीया
ण्वुल्
संहावकः - संहाविका
तुमुँन्
संहोतुम्
तव्य
संहोतव्यः - संहोतव्या
तृच्
संहोता - संहोत्री
ल्यप्
संहुत्य
क्तवतुँ
संहुतवान् - संहुतवती
क्त
संहुतः - संहुता
शतृँ
सञ्जुह्वत् / सञ्जुह्वद् / संजुह्वत् / संजुह्वद् - सञ्जुह्वती / संजुह्वती
यत्
संहव्यः - संहव्या
ण्यत्
संहाव्यः - संहाव्या
अच्
संहवः - संहवा
अप्
संहवः
क्तिन्
संहुतिः


सनादि प्रत्ययाः

उपसर्गाः