कृदन्तरूपाणि - अनु + हु - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुहवनम्
अनीयर्
अनुहवनीयः - अनुहवनीया
ण्वुल्
अनुहावकः - अनुहाविका
तुमुँन्
अनुहोतुम्
तव्य
अनुहोतव्यः - अनुहोतव्या
तृच्
अनुहोता - अनुहोत्री
ल्यप्
अनुहुत्य
क्तवतुँ
अनुहुतवान् - अनुहुतवती
क्त
अनुहुतः - अनुहुता
शतृँ
अनुजुह्वत् / अनुजुह्वद् - अनुजुह्वती
यत्
अनुहव्यः - अनुहव्या
ण्यत्
अनुहाव्यः - अनुहाव्या
अच्
अनुहवः - अनुहवा
अप्
अनुहवः
क्तिन्
अनुहुतिः


सनादि प्रत्ययाः

उपसर्गाः