कृदन्तरूपाणि - वि + हु - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विहवनम्
अनीयर्
विहवनीयः - विहवनीया
ण्वुल्
विहावकः - विहाविका
तुमुँन्
विहोतुम्
तव्य
विहोतव्यः - विहोतव्या
तृच्
विहोता - विहोत्री
ल्यप्
विहुत्य
क्तवतुँ
विहुतवान् - विहुतवती
क्त
विहुतः - विहुता
शतृँ
विजुह्वत् / विजुह्वद् - विजुह्वती
यत्
विहव्यः - विहव्या
ण्यत्
विहाव्यः - विहाव्या
अच्
विहवः - विहवा
अप्
विहवः
क्तिन्
विहुतिः


सनादि प्रत्ययाः

उपसर्गाः