कृदन्तरूपाणि - प्रति + हु - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिहवनम्
अनीयर्
प्रतिहवनीयः - प्रतिहवनीया
ण्वुल्
प्रतिहावकः - प्रतिहाविका
तुमुँन्
प्रतिहोतुम्
तव्य
प्रतिहोतव्यः - प्रतिहोतव्या
तृच्
प्रतिहोता - प्रतिहोत्री
ल्यप्
प्रतिहुत्य
क्तवतुँ
प्रतिहुतवान् - प्रतिहुतवती
क्त
प्रतिहुतः - प्रतिहुता
शतृँ
प्रतिजुह्वत् / प्रतिजुह्वद् - प्रतिजुह्वती
यत्
प्रतिहव्यः - प्रतिहव्या
ण्यत्
प्रतिहाव्यः - प्रतिहाव्या
अच्
प्रतिहवः - प्रतिहवा
अप्
प्रतिहवः
क्तिन्
प्रतिहुतिः


सनादि प्रत्ययाः

उपसर्गाः