कृदन्तरूपाणि - अभि + हु + सन् - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिजुहूषणम्
अनीयर्
अभिजुहूषणीयः - अभिजुहूषणीया
ण्वुल्
अभिजुहूषकः - अभिजुहूषिका
तुमुँन्
अभिजुहूषितुम्
तव्य
अभिजुहूषितव्यः - अभिजुहूषितव्या
तृच्
अभिजुहूषिता - अभिजुहूषित्री
ल्यप्
अभिजुहूष्य
क्तवतुँ
अभिजुहूषितवान् - अभिजुहूषितवती
क्त
अभिजुहूषितः - अभिजुहूषिता
शतृँ
अभिजुहूषत् / अभिजुहूषद् - अभिजुहूषन्ती
यत्
अभिजुहूष्यः - अभिजुहूष्या
अच्
अभिजुहूषः - अभिजुहूषा
घञ्
अभिजुहूषः
अभिजुहूषा


सनादि प्रत्ययाः

उपसर्गाः