कृदन्तरूपाणि - अभि + हु + यङ् - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिजोहूयनम्
अनीयर्
अभिजोहूयनीयः - अभिजोहूयनीया
ण्वुल्
अभिजोहूयकः - अभिजोहूयिका
तुमुँन्
अभिजोहूयितुम्
तव्य
अभिजोहूयितव्यः - अभिजोहूयितव्या
तृच्
अभिजोहूयिता - अभिजोहूयित्री
ल्यप्
अभिजोहूय्य
क्तवतुँ
अभिजोहूयितवान् - अभिजोहूयितवती
क्त
अभिजोहूयितः - अभिजोहूयिता
शानच्
अभिजोहूयमानः - अभिजोहूयमाना
यत्
अभिजोहूय्यः - अभिजोहूय्या
घञ्
अभिजोहूयः
अभिजोहूया


सनादि प्रत्ययाः

उपसर्गाः