कृदन्तरूपाणि - अभि + हु + णिच्+सन् - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिजुहावयिषणम्
अनीयर्
अभिजुहावयिषणीयः - अभिजुहावयिषणीया
ण्वुल्
अभिजुहावयिषकः - अभिजुहावयिषिका
तुमुँन्
अभिजुहावयिषितुम्
तव्य
अभिजुहावयिषितव्यः - अभिजुहावयिषितव्या
तृच्
अभिजुहावयिषिता - अभिजुहावयिषित्री
ल्यप्
अभिजुहावयिष्य
क्तवतुँ
अभिजुहावयिषितवान् - अभिजुहावयिषितवती
क्त
अभिजुहावयिषितः - अभिजुहावयिषिता
शतृँ
अभिजुहावयिषत् / अभिजुहावयिषद् - अभिजुहावयिषन्ती
शानच्
अभिजुहावयिषमाणः - अभिजुहावयिषमाणा
यत्
अभिजुहावयिष्यः - अभिजुहावयिष्या
अच्
अभिजुहावयिषः - अभिजुहावयिषा
घञ्
अभिजुहावयिषः
अभिजुहावयिषा


सनादि प्रत्ययाः

उपसर्गाः