कृदन्तरूपाणि - अभि + हु + णिच् - हु दानादनयोः आदाने चेत्येके प्रीणनेऽपीति भाष्यम् - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिहावनम्
अनीयर्
अभिहावनीयः - अभिहावनीया
ण्वुल्
अभिहावकः - अभिहाविका
तुमुँन्
अभिहावयितुम्
तव्य
अभिहावयितव्यः - अभिहावयितव्या
तृच्
अभिहावयिता - अभिहावयित्री
ल्यप्
अभिहाव्य
क्तवतुँ
अभिहावितवान् - अभिहावितवती
क्त
अभिहावितः - अभिहाविता
शतृँ
अभिहावयत् / अभिहावयद् - अभिहावयन्ती
शानच्
अभिहावयमानः - अभिहावयमाना
यत्
अभिहाव्यः - अभिहाव्या
अच्
अभिहावः - अभिहावा
युच्
अभिहावना


सनादि प्रत्ययाः

उपसर्गाः