कृदन्तरूपाणि - उप + सम् + तन् + यङ्लुक् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपसन्तंतननम् / उपसंतन्तननम् / उपसंतंतननम्
अनीयर्
उपसन्तंतननीयः / उपसंतन्तननीयः / उपसंतंतननीयः - उपसन्तंतननीया / उपसंतन्तननीया / उपसंतंतननीया
ण्वुल्
उपसन्तंतानकः / उपसंतन्तानकः / उपसंतंतानकः - उपसन्तंतानिका / उपसंतन्तानिका / उपसंतंतानिका
तुमुँन्
उपसन्तंतनितुम् / उपसंतन्तनितुम् / उपसंतंतनितुम्
तव्य
उपसन्तंतनितव्यः / उपसंतन्तनितव्यः / उपसंतंतनितव्यः - उपसन्तंतनितव्या / उपसंतन्तनितव्या / उपसंतंतनितव्या
तृच्
उपसन्तंतनिता / उपसंतन्तनिता / उपसंतंतनिता - उपसन्तंतनित्री / उपसंतन्तनित्री / उपसंतंतनित्री
ल्यप्
उपसन्तंतत्य / उपसंतन्तत्य / उपसंतंतत्य
क्तवतुँ
उपसन्तंतनितवान् / उपसंतन्तनितवान् / उपसंतंतनितवान् - उपसन्तंतनितवती / उपसंतन्तनितवती / उपसंतंतनितवती
क्त
उपसन्तंतनितः / उपसंतन्तनितः / उपसंतंतनितः - उपसन्तंतनिता / उपसंतन्तनिता / उपसंतंतनिता
शतृँ
उपसन्तंतनन् / उपसंतन्तनन् / उपसंतंतनन् - उपसन्तंतनती / उपसंतन्तनती / उपसंतंतनती
ण्यत्
उपसन्तंतान्यः / उपसंतन्तान्यः / उपसंतंतान्यः - उपसन्तंतान्या / उपसंतन्तान्या / उपसंतंतान्या
अच्
उपसन्तंतनः / उपसंतन्तनः / उपसंतंतनः - उपसन्तंतना - उपसंतन्तना - उपसंतंतना
घञ्
उपसन्तंतानः / उपसंतन्तानः / उपसंतंतानः
उपसन्तंतना / उपसंतन्तना / उपसंतंतना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः