कृदन्तरूपाणि - दुर् + तन् + यङ्लुक् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुस्तन्तननम् / दुस्तंतननम्
अनीयर्
दुस्तन्तननीयः / दुस्तंतननीयः - दुस्तन्तननीया / दुस्तंतननीया
ण्वुल्
दुस्तन्तानकः / दुस्तंतानकः - दुस्तन्तानिका / दुस्तंतानिका
तुमुँन्
दुस्तन्तनितुम् / दुस्तंतनितुम्
तव्य
दुस्तन्तनितव्यः / दुस्तंतनितव्यः - दुस्तन्तनितव्या / दुस्तंतनितव्या
तृच्
दुस्तन्तनिता / दुस्तंतनिता - दुस्तन्तनित्री / दुस्तंतनित्री
ल्यप्
दुस्तन्तत्य / दुस्तंतत्य
क्तवतुँ
दुस्तन्तनितवान् / दुस्तंतनितवान् - दुस्तन्तनितवती / दुस्तंतनितवती
क्त
दुस्तन्तनितः / दुस्तंतनितः - दुस्तन्तनिता / दुस्तंतनिता
शतृँ
दुस्तन्तनन् / दुस्तंतनन् - दुस्तन्तनती / दुस्तंतनती
ण्यत्
दुस्तन्तान्यः / दुस्तंतान्यः - दुस्तन्तान्या / दुस्तंतान्या
अच्
दुस्तन्तनः / दुस्तंतनः - दुस्तन्तना - दुस्तंतना
घञ्
दुस्तन्तानः / दुस्तंतानः
दुस्तन्तना / दुस्तंतना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः