कृदन्तरूपाणि - अति + तन् + यङ्लुक् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतितन्तननम् / अतितंतननम्
अनीयर्
अतितन्तननीयः / अतितंतननीयः - अतितन्तननीया / अतितंतननीया
ण्वुल्
अतितन्तानकः / अतितंतानकः - अतितन्तानिका / अतितंतानिका
तुमुँन्
अतितन्तनितुम् / अतितंतनितुम्
तव्य
अतितन्तनितव्यः / अतितंतनितव्यः - अतितन्तनितव्या / अतितंतनितव्या
तृच्
अतितन्तनिता / अतितंतनिता - अतितन्तनित्री / अतितंतनित्री
ल्यप्
अतितन्तत्य / अतितंतत्य
क्तवतुँ
अतितन्तनितवान् / अतितंतनितवान् - अतितन्तनितवती / अतितंतनितवती
क्त
अतितन्तनितः / अतितंतनितः - अतितन्तनिता / अतितंतनिता
शतृँ
अतितन्तनन् / अतितंतनन् - अतितन्तनती / अतितंतनती
ण्यत्
अतितन्तान्यः / अतितंतान्यः - अतितन्तान्या / अतितंतान्या
अच्
अतितन्तनः / अतितंतनः - अतितन्तना - अतितंतना
घञ्
अतितन्तानः / अतितंतानः
अतितन्तना / अतितंतना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः