कृदन्तरूपाणि - वि + तन् + यङ्लुक् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वितन्तननम् / वितंतननम्
अनीयर्
वितन्तननीयः / वितंतननीयः - वितन्तननीया / वितंतननीया
ण्वुल्
वितन्तानकः / वितंतानकः - वितन्तानिका / वितंतानिका
तुमुँन्
वितन्तनितुम् / वितंतनितुम्
तव्य
वितन्तनितव्यः / वितंतनितव्यः - वितन्तनितव्या / वितंतनितव्या
तृच्
वितन्तनिता / वितंतनिता - वितन्तनित्री / वितंतनित्री
ल्यप्
वितन्तत्य / वितंतत्य
क्तवतुँ
वितन्तनितवान् / वितंतनितवान् - वितन्तनितवती / वितंतनितवती
क्त
वितन्तनितः / वितंतनितः - वितन्तनिता / वितंतनिता
शतृँ
वितन्तनन् / वितंतनन् - वितन्तनती / वितंतनती
ण्यत्
वितन्तान्यः / वितंतान्यः - वितन्तान्या / वितंतान्या
अच्
वितन्तनः / वितंतनः - वितन्तना - वितंतना
घञ्
वितन्तानः / वितंतानः
वितन्तना / वितंतना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः