कृदन्तरूपाणि - प्रति + तन् + यङ्लुक् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतितन्तननम् / प्रतितंतननम्
अनीयर्
प्रतितन्तननीयः / प्रतितंतननीयः - प्रतितन्तननीया / प्रतितंतननीया
ण्वुल्
प्रतितन्तानकः / प्रतितंतानकः - प्रतितन्तानिका / प्रतितंतानिका
तुमुँन्
प्रतितन्तनितुम् / प्रतितंतनितुम्
तव्य
प्रतितन्तनितव्यः / प्रतितंतनितव्यः - प्रतितन्तनितव्या / प्रतितंतनितव्या
तृच्
प्रतितन्तनिता / प्रतितंतनिता - प्रतितन्तनित्री / प्रतितंतनित्री
ल्यप्
प्रतितन्तत्य / प्रतितंतत्य
क्तवतुँ
प्रतितन्तनितवान् / प्रतितंतनितवान् - प्रतितन्तनितवती / प्रतितंतनितवती
क्त
प्रतितन्तनितः / प्रतितंतनितः - प्रतितन्तनिता / प्रतितंतनिता
शतृँ
प्रतितन्तनन् / प्रतितंतनन् - प्रतितन्तनती / प्रतितंतनती
ण्यत्
प्रतितन्तान्यः / प्रतितंतान्यः - प्रतितन्तान्या / प्रतितंतान्या
अच्
प्रतितन्तनः / प्रतितंतनः - प्रतितन्तना - प्रतितंतना
घञ्
प्रतितन्तानः / प्रतितंतानः
प्रतितन्तना / प्रतितंतना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः