कृदन्तरूपाणि - सम् + तन् + यङ्लुक् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्तंतननम् / संतन्तननम् / संतंतननम्
अनीयर्
सन्तंतननीयः / संतन्तननीयः / संतंतननीयः - सन्तंतननीया / संतन्तननीया / संतंतननीया
ण्वुल्
सन्तंतानकः / संतन्तानकः / संतंतानकः - सन्तंतानिका / संतन्तानिका / संतंतानिका
तुमुँन्
सन्तंतनितुम् / संतन्तनितुम् / संतंतनितुम्
तव्य
सन्तंतनितव्यः / संतन्तनितव्यः / संतंतनितव्यः - सन्तंतनितव्या / संतन्तनितव्या / संतंतनितव्या
तृच्
सन्तंतनिता / संतन्तनिता / संतंतनिता - सन्तंतनित्री / संतन्तनित्री / संतंतनित्री
ल्यप्
सन्तंतत्य / संतन्तत्य / संतंतत्य
क्तवतुँ
सन्तंतनितवान् / संतन्तनितवान् / संतंतनितवान् - सन्तंतनितवती / संतन्तनितवती / संतंतनितवती
क्त
सन्तंतनितः / संतन्तनितः / संतंतनितः - सन्तंतनिता / संतन्तनिता / संतंतनिता
शतृँ
सन्तंतनन् / संतन्तनन् / संतंतनन् - सन्तंतनती / संतन्तनती / संतंतनती
ण्यत्
सन्तंतान्यः / संतन्तान्यः / संतंतान्यः - सन्तंतान्या / संतन्तान्या / संतंतान्या
अच्
सन्तंतनः / संतन्तनः / संतंतनः - सन्तंतना - संतन्तना - संतंतना
घञ्
सन्तंतानः / संतन्तानः / संतंतानः
सन्तंतना / संतन्तना / संतंतना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः