कृदन्तरूपाणि - सम् + तन् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्तननम् / संतननम्
अनीयर्
सन्तननीयः / संतननीयः - सन्तननीया / संतननीया
ण्वुल्
सन्तानकः / संतानकः - सन्तानिका / संतानिका
तुमुँन्
सन्तनितुम् / संतनितुम्
तव्य
सन्तनितव्यः / संतनितव्यः - सन्तनितव्या / संतनितव्या
तृच्
सन्तनिता / संतनिता - सन्तनित्री / संतनित्री
ल्यप्
सन्तत्य / संतत्य
क्तवतुँ
सन्ततवान् / संततवान् - सन्ततवती / संततवती
क्त
सन्ततः / संततः - सन्तता / संतता
शतृँ
सन्तन्वन् / संतन्वन् - सन्तन्वती / संतन्वती
शानच्
सन्तन्वानः / संतन्वानः - सन्तन्वाना / संतन्वाना
ण्यत्
सन्तान्यः / संतान्यः - सन्तान्या / संतान्या
अच्
सन्तनः / संतनः - सन्तना - संतना
घञ्
सन्तानः / संतानः
क्तिन्
सन्ततिः / संततिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः