कृदन्तरूपाणि - वि + अप + तन् + यङ्लुक् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
व्यपतन्तननम् / व्यपतंतननम्
अनीयर्
व्यपतन्तननीयः / व्यपतंतननीयः - व्यपतन्तननीया / व्यपतंतननीया
ण्वुल्
व्यपतन्तानकः / व्यपतंतानकः - व्यपतन्तानिका / व्यपतंतानिका
तुमुँन्
व्यपतन्तनितुम् / व्यपतंतनितुम्
तव्य
व्यपतन्तनितव्यः / व्यपतंतनितव्यः - व्यपतन्तनितव्या / व्यपतंतनितव्या
तृच्
व्यपतन्तनिता / व्यपतंतनिता - व्यपतन्तनित्री / व्यपतंतनित्री
ल्यप्
व्यपतन्तत्य / व्यपतंतत्य
क्तवतुँ
व्यपतन्तनितवान् / व्यपतंतनितवान् - व्यपतन्तनितवती / व्यपतंतनितवती
क्त
व्यपतन्तनितः / व्यपतंतनितः - व्यपतन्तनिता / व्यपतंतनिता
शतृँ
व्यपतन्तनन् / व्यपतंतनन् - व्यपतन्तनती / व्यपतंतनती
ण्यत्
व्यपतन्तान्यः / व्यपतंतान्यः - व्यपतन्तान्या / व्यपतंतान्या
अच्
व्यपतन्तनः / व्यपतंतनः - व्यपतन्तना - व्यपतंतना
घञ्
व्यपतन्तानः / व्यपतंतानः
व्यपतन्तना / व्यपतंतना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः