कृदन्तरूपाणि - आङ् + तन् + यङ्लुक् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आतन्तननम् / आतंतननम्
अनीयर्
आतन्तननीयः / आतंतननीयः - आतन्तननीया / आतंतननीया
ण्वुल्
आतन्तानकः / आतंतानकः - आतन्तानिका / आतंतानिका
तुमुँन्
आतन्तनितुम् / आतंतनितुम्
तव्य
आतन्तनितव्यः / आतंतनितव्यः - आतन्तनितव्या / आतंतनितव्या
तृच्
आतन्तनिता / आतंतनिता - आतन्तनित्री / आतंतनित्री
ल्यप्
आतन्तत्य / आतंतत्य
क्तवतुँ
आतन्तनितवान् / आतंतनितवान् - आतन्तनितवती / आतंतनितवती
क्त
आतन्तनितः / आतंतनितः - आतन्तनिता / आतंतनिता
शतृँ
आतन्तनन् / आतंतनन् - आतन्तनती / आतंतनती
ण्यत्
आतन्तान्यः / आतंतान्यः - आतन्तान्या / आतंतान्या
अच्
आतन्तनः / आतंतनः - आतन्तना - आतंतना
घञ्
आतन्तानः / आतंतानः
आतन्तना / आतंतना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः