कृदन्तरूपाणि - अप + तन् + यङ्लुक् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपतन्तननम् / अपतंतननम्
अनीयर्
अपतन्तननीयः / अपतंतननीयः - अपतन्तननीया / अपतंतननीया
ण्वुल्
अपतन्तानकः / अपतंतानकः - अपतन्तानिका / अपतंतानिका
तुमुँन्
अपतन्तनितुम् / अपतंतनितुम्
तव्य
अपतन्तनितव्यः / अपतंतनितव्यः - अपतन्तनितव्या / अपतंतनितव्या
तृच्
अपतन्तनिता / अपतंतनिता - अपतन्तनित्री / अपतंतनित्री
ल्यप्
अपतन्तत्य / अपतंतत्य
क्तवतुँ
अपतन्तनितवान् / अपतंतनितवान् - अपतन्तनितवती / अपतंतनितवती
क्त
अपतन्तनितः / अपतंतनितः - अपतन्तनिता / अपतंतनिता
शतृँ
अपतन्तनन् / अपतंतनन् - अपतन्तनती / अपतंतनती
ण्यत्
अपतन्तान्यः / अपतंतान्यः - अपतन्तान्या / अपतंतान्या
अच्
अपतन्तनः / अपतंतनः - अपतन्तना - अपतंतना
घञ्
अपतन्तानः / अपतंतानः
अपतन्तना / अपतंतना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः