कृदन्तरूपाणि - अभि + वि + तन् + यङ्लुक् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवितन्तननम् / अभिवितंतननम्
अनीयर्
अभिवितन्तननीयः / अभिवितंतननीयः - अभिवितन्तननीया / अभिवितंतननीया
ण्वुल्
अभिवितन्तानकः / अभिवितंतानकः - अभिवितन्तानिका / अभिवितंतानिका
तुमुँन्
अभिवितन्तनितुम् / अभिवितंतनितुम्
तव्य
अभिवितन्तनितव्यः / अभिवितंतनितव्यः - अभिवितन्तनितव्या / अभिवितंतनितव्या
तृच्
अभिवितन्तनिता / अभिवितंतनिता - अभिवितन्तनित्री / अभिवितंतनित्री
ल्यप्
अभिवितन्तत्य / अभिवितंतत्य
क्तवतुँ
अभिवितन्तनितवान् / अभिवितंतनितवान् - अभिवितन्तनितवती / अभिवितंतनितवती
क्त
अभिवितन्तनितः / अभिवितंतनितः - अभिवितन्तनिता / अभिवितंतनिता
शतृँ
अभिवितन्तनन् / अभिवितंतनन् - अभिवितन्तनती / अभिवितंतनती
ण्यत्
अभिवितन्तान्यः / अभिवितंतान्यः - अभिवितन्तान्या / अभिवितंतान्या
अच्
अभिवितन्तनः / अभिवितंतनः - अभिवितन्तना - अभिवितंतना
घञ्
अभिवितन्तानः / अभिवितंतानः
अभिवितन्तना / अभिवितंतना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः