कृदन्तरूपाणि - अभि + वि + तन् + यङ् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवितन्तननम् / अभिवितंतननम्
अनीयर्
अभिवितन्तननीयः / अभिवितंतननीयः - अभिवितन्तननीया / अभिवितंतननीया
ण्वुल्
अभिवितन्तनकः / अभिवितंतनकः - अभिवितन्तनिका / अभिवितंतनिका
तुमुँन्
अभिवितन्तनितुम् / अभिवितंतनितुम्
तव्य
अभिवितन्तनितव्यः / अभिवितंतनितव्यः - अभिवितन्तनितव्या / अभिवितंतनितव्या
तृच्
अभिवितन्तनिता / अभिवितंतनिता - अभिवितन्तनित्री / अभिवितंतनित्री
ल्यप्
अभिवितन्तन्य / अभिवितंतन्य
क्तवतुँ
अभिवितन्तनितवान् / अभिवितंतनितवान् - अभिवितन्तनितवती / अभिवितंतनितवती
क्त
अभिवितन्तनितः / अभिवितंतनितः - अभिवितन्तनिता / अभिवितंतनिता
शानच्
अभिवितन्तन्यमानः / अभिवितंतन्यमानः - अभिवितन्तन्यमाना / अभिवितंतन्यमाना
यत्
अभिवितन्तन्यः / अभिवितंतन्यः - अभिवितन्तन्या / अभिवितंतन्या
घञ्
अभिवितन्तनः / अभिवितंतनः
अभिवितन्तना / अभिवितंतना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः