कृदन्तरूपाणि - अभि + आङ् + तन् + यङ् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्यातन्तननम् / अभ्यातंतननम्
अनीयर्
अभ्यातन्तननीयः / अभ्यातंतननीयः - अभ्यातन्तननीया / अभ्यातंतननीया
ण्वुल्
अभ्यातन्तनकः / अभ्यातंतनकः - अभ्यातन्तनिका / अभ्यातंतनिका
तुमुँन्
अभ्यातन्तनितुम् / अभ्यातंतनितुम्
तव्य
अभ्यातन्तनितव्यः / अभ्यातंतनितव्यः - अभ्यातन्तनितव्या / अभ्यातंतनितव्या
तृच्
अभ्यातन्तनिता / अभ्यातंतनिता - अभ्यातन्तनित्री / अभ्यातंतनित्री
ल्यप्
अभ्यातन्तन्य / अभ्यातंतन्य
क्तवतुँ
अभ्यातन्तनितवान् / अभ्यातंतनितवान् - अभ्यातन्तनितवती / अभ्यातंतनितवती
क्त
अभ्यातन्तनितः / अभ्यातंतनितः - अभ्यातन्तनिता / अभ्यातंतनिता
शानच्
अभ्यातन्तन्यमानः / अभ्यातंतन्यमानः - अभ्यातन्तन्यमाना / अभ्यातंतन्यमाना
यत्
अभ्यातन्तन्यः / अभ्यातंतन्यः - अभ्यातन्तन्या / अभ्यातंतन्या
घञ्
अभ्यातन्तनः / अभ्यातंतनः
अभ्यातन्तना / अभ्यातंतना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः