कृदन्तरूपाणि - उत् + तन् + यङ् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्तन्तननम् / उत्तंतननम्
अनीयर्
उत्तन्तननीयः / उत्तंतननीयः - उत्तन्तननीया / उत्तंतननीया
ण्वुल्
उत्तन्तनकः / उत्तंतनकः - उत्तन्तनिका / उत्तंतनिका
तुमुँन्
उत्तन्तनितुम् / उत्तंतनितुम्
तव्य
उत्तन्तनितव्यः / उत्तंतनितव्यः - उत्तन्तनितव्या / उत्तंतनितव्या
तृच्
उत्तन्तनिता / उत्तंतनिता - उत्तन्तनित्री / उत्तंतनित्री
ल्यप्
उत्तन्तन्य / उत्तंतन्य
क्तवतुँ
उत्तन्तनितवान् / उत्तंतनितवान् - उत्तन्तनितवती / उत्तंतनितवती
क्त
उत्तन्तनितः / उत्तंतनितः - उत्तन्तनिता / उत्तंतनिता
शानच्
उत्तन्तन्यमानः / उत्तंतन्यमानः - उत्तन्तन्यमाना / उत्तंतन्यमाना
यत्
उत्तन्तन्यः / उत्तंतन्यः - उत्तन्तन्या / उत्तंतन्या
घञ्
उत्तन्तनः / उत्तंतनः
उत्तन्तना / उत्तंतना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः