कृदन्तरूपाणि - अपि + तन् + यङ् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपितन्तननम् / अपितंतननम्
अनीयर्
अपितन्तननीयः / अपितंतननीयः - अपितन्तननीया / अपितंतननीया
ण्वुल्
अपितन्तनकः / अपितंतनकः - अपितन्तनिका / अपितंतनिका
तुमुँन्
अपितन्तनितुम् / अपितंतनितुम्
तव्य
अपितन्तनितव्यः / अपितंतनितव्यः - अपितन्तनितव्या / अपितंतनितव्या
तृच्
अपितन्तनिता / अपितंतनिता - अपितन्तनित्री / अपितंतनित्री
ल्यप्
अपितन्तन्य / अपितंतन्य
क्तवतुँ
अपितन्तनितवान् / अपितंतनितवान् - अपितन्तनितवती / अपितंतनितवती
क्त
अपितन्तनितः / अपितंतनितः - अपितन्तनिता / अपितंतनिता
शानच्
अपितन्तन्यमानः / अपितंतन्यमानः - अपितन्तन्यमाना / अपितंतन्यमाना
यत्
अपितन्तन्यः / अपितंतन्यः - अपितन्तन्या / अपितंतन्या
घञ्
अपितन्तनः / अपितंतनः
अपितन्तना / अपितंतना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः