कृदन्तरूपाणि - अति + तन् + यङ् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतितन्तननम् / अतितंतननम्
अनीयर्
अतितन्तननीयः / अतितंतननीयः - अतितन्तननीया / अतितंतननीया
ण्वुल्
अतितन्तनकः / अतितंतनकः - अतितन्तनिका / अतितंतनिका
तुमुँन्
अतितन्तनितुम् / अतितंतनितुम्
तव्य
अतितन्तनितव्यः / अतितंतनितव्यः - अतितन्तनितव्या / अतितंतनितव्या
तृच्
अतितन्तनिता / अतितंतनिता - अतितन्तनित्री / अतितंतनित्री
ल्यप्
अतितन्तन्य / अतितंतन्य
क्तवतुँ
अतितन्तनितवान् / अतितंतनितवान् - अतितन्तनितवती / अतितंतनितवती
क्त
अतितन्तनितः / अतितंतनितः - अतितन्तनिता / अतितंतनिता
शानच्
अतितन्तन्यमानः / अतितंतन्यमानः - अतितन्तन्यमाना / अतितंतन्यमाना
यत्
अतितन्तन्यः / अतितंतन्यः - अतितन्तन्या / अतितंतन्या
घञ्
अतितन्तनः / अतितंतनः
अतितन्तना / अतितंतना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः