कृदन्तरूपाणि - अभि + अव + तन् + यङ् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्यवतन्तननम् / अभ्यवतंतननम्
अनीयर्
अभ्यवतन्तननीयः / अभ्यवतंतननीयः - अभ्यवतन्तननीया / अभ्यवतंतननीया
ण्वुल्
अभ्यवतन्तनकः / अभ्यवतंतनकः - अभ्यवतन्तनिका / अभ्यवतंतनिका
तुमुँन्
अभ्यवतन्तनितुम् / अभ्यवतंतनितुम्
तव्य
अभ्यवतन्तनितव्यः / अभ्यवतंतनितव्यः - अभ्यवतन्तनितव्या / अभ्यवतंतनितव्या
तृच्
अभ्यवतन्तनिता / अभ्यवतंतनिता - अभ्यवतन्तनित्री / अभ्यवतंतनित्री
ल्यप्
अभ्यवतन्तन्य / अभ्यवतंतन्य
क्तवतुँ
अभ्यवतन्तनितवान् / अभ्यवतंतनितवान् - अभ्यवतन्तनितवती / अभ्यवतंतनितवती
क्त
अभ्यवतन्तनितः / अभ्यवतंतनितः - अभ्यवतन्तनिता / अभ्यवतंतनिता
शानच्
अभ्यवतन्तन्यमानः / अभ्यवतंतन्यमानः - अभ्यवतन्तन्यमाना / अभ्यवतंतन्यमाना
यत्
अभ्यवतन्तन्यः / अभ्यवतंतन्यः - अभ्यवतन्तन्या / अभ्यवतंतन्या
घञ्
अभ्यवतन्तनः / अभ्यवतंतनः
अभ्यवतन्तना / अभ्यवतंतना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः