कृदन्तरूपाणि - अभि + तन् + यङ् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभितन्तननम् / अभितंतननम्
अनीयर्
अभितन्तननीयः / अभितंतननीयः - अभितन्तननीया / अभितंतननीया
ण्वुल्
अभितन्तनकः / अभितंतनकः - अभितन्तनिका / अभितंतनिका
तुमुँन्
अभितन्तनितुम् / अभितंतनितुम्
तव्य
अभितन्तनितव्यः / अभितंतनितव्यः - अभितन्तनितव्या / अभितंतनितव्या
तृच्
अभितन्तनिता / अभितंतनिता - अभितन्तनित्री / अभितंतनित्री
ल्यप्
अभितन्तन्य / अभितंतन्य
क्तवतुँ
अभितन्तनितवान् / अभितंतनितवान् - अभितन्तनितवती / अभितंतनितवती
क्त
अभितन्तनितः / अभितंतनितः - अभितन्तनिता / अभितंतनिता
शानच्
अभितन्तन्यमानः / अभितंतन्यमानः - अभितन्तन्यमाना / अभितंतन्यमाना
यत्
अभितन्तन्यः / अभितंतन्यः - अभितन्तन्या / अभितंतन्या
घञ्
अभितन्तनः / अभितंतनः
अभितन्तना / अभितंतना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः