कृदन्तरूपाणि - अभि + तन् + णिच्+सन् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभितितानयिषणम्
अनीयर्
अभितितानयिषणीयः - अभितितानयिषणीया
ण्वुल्
अभितितानयिषकः - अभितितानयिषिका
तुमुँन्
अभितितानयिषितुम्
तव्य
अभितितानयिषितव्यः - अभितितानयिषितव्या
तृच्
अभितितानयिषिता - अभितितानयिषित्री
ल्यप्
अभितितानयिष्य
क्तवतुँ
अभितितानयिषितवान् - अभितितानयिषितवती
क्त
अभितितानयिषितः - अभितितानयिषिता
शतृँ
अभितितानयिषन् - अभितितानयिषन्ती
शानच्
अभितितानयिषमाणः - अभितितानयिषमाणा
यत्
अभितितानयिष्यः - अभितितानयिष्या
अच्
अभितितानयिषः - अभितितानयिषा
घञ्
अभितितानयिषः
अभितितानयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः