कृदन्तरूपाणि - अभि + तन् + सन् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभितितनिषणम् / अभितितांसनम् / अभितितंसनम्
अनीयर्
अभितितनिषणीयः / अभितितांसनीयः / अभितितंसनीयः - अभितितनिषणीया / अभितितांसनीया / अभितितंसनीया
ण्वुल्
अभितितनिषकः / अभितितांसकः / अभितितंसकः - अभितितनिषिका / अभितितांसिका / अभितितंसिका
तुमुँन्
अभितितनिषितुम् / अभितितांसितुम् / अभितितंसितुम्
तव्य
अभितितनिषितव्यः / अभितितांसितव्यः / अभितितंसितव्यः - अभितितनिषितव्या / अभितितांसितव्या / अभितितंसितव्या
तृच्
अभितितनिषिता / अभितितांसिता / अभितितंसिता - अभितितनिषित्री / अभितितांसित्री / अभितितंसित्री
ल्यप्
अभितितनिष्य / अभितितांस्य / अभितितंस्य
क्तवतुँ
अभितितनिषितवान् / अभितितांसितवान् / अभितितंसितवान् - अभितितनिषितवती / अभितितांसितवती / अभितितंसितवती
क्त
अभितितनिषितः / अभितितांसितः / अभितितंसितः - अभितितनिषिता / अभितितांसिता / अभितितंसिता
शतृँ
अभितितनिषन् / अभितितांसन् / अभितितंसन् - अभितितनिषन्ती / अभितितांसन्ती / अभितितंसन्ती
शानच्
अभितितनिषमाणः / अभितितांसमानः / अभितितंसमानः - अभितितनिषमाणा / अभितितांसमाना / अभितितंसमाना
यत्
अभितितनिष्यः / अभितितांस्यः / अभितितंस्यः - अभितितनिष्या / अभितितांस्या / अभितितंस्या
अच्
अभितितनिषः / अभितितांसः / अभितितंसः - अभितितनिषा - अभितितांसा - अभितितंसा
घञ्
अभितितनिषः / अभितितांसः / अभितितंसः
अभितितनिषा / अभितितांसा / अभितितंसा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः