कृदन्तरूपाणि - तन् + सन् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तितनिषणम् / तितांसनम् / तितंसनम्
अनीयर्
तितनिषणीयः / तितांसनीयः / तितंसनीयः - तितनिषणीया / तितांसनीया / तितंसनीया
ण्वुल्
तितनिषकः / तितांसकः / तितंसकः - तितनिषिका / तितांसिका / तितंसिका
तुमुँन्
तितनिषितुम् / तितांसितुम् / तितंसितुम्
तव्य
तितनिषितव्यः / तितांसितव्यः / तितंसितव्यः - तितनिषितव्या / तितांसितव्या / तितंसितव्या
तृच्
तितनिषिता / तितांसिता / तितंसिता - तितनिषित्री / तितांसित्री / तितंसित्री
क्त्वा
तितनिषित्वा / तितांसित्वा / तितंसित्वा
क्तवतुँ
तितनिषितवान् / तितांसितवान् / तितंसितवान् - तितनिषितवती / तितांसितवती / तितंसितवती
क्त
तितनिषितः / तितांसितः / तितंसितः - तितनिषिता / तितांसिता / तितंसिता
शतृँ
तितनिषन् / तितांसन् / तितंसन् - तितनिषन्ती / तितांसन्ती / तितंसन्ती
शानच्
तितनिषमाणः / तितांसमानः / तितंसमानः - तितनिषमाणा / तितांसमाना / तितंसमाना
यत्
तितनिष्यः / तितांस्यः / तितंस्यः - तितनिष्या / तितांस्या / तितंस्या
अच्
तितनिषः / तितांसः / तितंसः - तितनिषा - तितांसा - तितंसा
घञ्
तितनिषः / तितांसः / तितंसः
तितनिषा / तितांसा / तितंसा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः