कृदन्तरूपाणि - अभि + तन् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभितननम्
अनीयर्
अभितननीयः - अभितननीया
ण्वुल्
अभितानकः - अभितानिका
तुमुँन्
अभितनितुम्
तव्य
अभितनितव्यः - अभितनितव्या
तृच्
अभितनिता - अभितनित्री
ल्यप्
अभितत्य
क्तवतुँ
अभिततवान् - अभिततवती
क्त
अभिततः - अभितता
शतृँ
अभितन्वन् - अभितन्वती
शानच्
अभितन्वानः - अभितन्वाना
ण्यत्
अभितान्यः - अभितान्या
अच्
अभितनः - अभितना
घञ्
अभितानः
क्तिन्
अभिततिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः