कृदन्तरूपाणि - उप + सम् + तन् + णिच्+सन् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपसन्तितानयिषणम् / उपसंतितानयिषणम्
अनीयर्
उपसन्तितानयिषणीयः / उपसंतितानयिषणीयः - उपसन्तितानयिषणीया / उपसंतितानयिषणीया
ण्वुल्
उपसन्तितानयिषकः / उपसंतितानयिषकः - उपसन्तितानयिषिका / उपसंतितानयिषिका
तुमुँन्
उपसन्तितानयिषितुम् / उपसंतितानयिषितुम्
तव्य
उपसन्तितानयिषितव्यः / उपसंतितानयिषितव्यः - उपसन्तितानयिषितव्या / उपसंतितानयिषितव्या
तृच्
उपसन्तितानयिषिता / उपसंतितानयिषिता - उपसन्तितानयिषित्री / उपसंतितानयिषित्री
ल्यप्
उपसन्तितानयिष्य / उपसंतितानयिष्य
क्तवतुँ
उपसन्तितानयिषितवान् / उपसंतितानयिषितवान् - उपसन्तितानयिषितवती / उपसंतितानयिषितवती
क्त
उपसन्तितानयिषितः / उपसंतितानयिषितः - उपसन्तितानयिषिता / उपसंतितानयिषिता
शतृँ
उपसन्तितानयिषन् / उपसंतितानयिषन् - उपसन्तितानयिषन्ती / उपसंतितानयिषन्ती
शानच्
उपसन्तितानयिषमाणः / उपसंतितानयिषमाणः - उपसन्तितानयिषमाणा / उपसंतितानयिषमाणा
यत्
उपसन्तितानयिष्यः / उपसंतितानयिष्यः - उपसन्तितानयिष्या / उपसंतितानयिष्या
अच्
उपसन्तितानयिषः / उपसंतितानयिषः - उपसन्तितानयिषा - उपसंतितानयिषा
घञ्
उपसन्तितानयिषः / उपसंतितानयिषः
उपसन्तितानयिषा / उपसंतितानयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः