कृदन्तरूपाणि - उप + सम् + तन् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपसन्तननम् / उपसंतननम्
अनीयर्
उपसन्तननीयः / उपसंतननीयः - उपसन्तननीया / उपसंतननीया
ण्वुल्
उपसन्तानकः / उपसंतानकः - उपसन्तानिका / उपसंतानिका
तुमुँन्
उपसन्तनितुम् / उपसंतनितुम्
तव्य
उपसन्तनितव्यः / उपसंतनितव्यः - उपसन्तनितव्या / उपसंतनितव्या
तृच्
उपसन्तनिता / उपसंतनिता - उपसन्तनित्री / उपसंतनित्री
ल्यप्
उपसन्तत्य / उपसंतत्य
क्तवतुँ
उपसन्ततवान् / उपसंततवान् - उपसन्ततवती / उपसंततवती
क्त
उपसन्ततः / उपसंततः - उपसन्तता / उपसंतता
शतृँ
उपसन्तन्वन् / उपसंतन्वन् - उपसन्तन्वती / उपसंतन्वती
शानच्
उपसन्तन्वानः / उपसंतन्वानः - उपसन्तन्वाना / उपसंतन्वाना
ण्यत्
उपसन्तान्यः / उपसंतान्यः - उपसन्तान्या / उपसंतान्या
अच्
उपसन्तनः / उपसंतनः - उपसन्तना - उपसंतना
घञ्
उपसन्तानः / उपसंतानः
क्तिन्
उपसन्ततिः / उपसंततिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः