कृदन्तरूपाणि - उप + सम् + तन् + णिच् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपसन्ताननम् / उपसंताननम्
अनीयर्
उपसन्ताननीयः / उपसंताननीयः - उपसन्ताननीया / उपसंताननीया
ण्वुल्
उपसन्तानकः / उपसंतानकः - उपसन्तानिका / उपसंतानिका
तुमुँन्
उपसन्तानयितुम् / उपसंतानयितुम्
तव्य
उपसन्तानयितव्यः / उपसंतानयितव्यः - उपसन्तानयितव्या / उपसंतानयितव्या
तृच्
उपसन्तानयिता / उपसंतानयिता - उपसन्तानयित्री / उपसंतानयित्री
ल्यप्
उपसन्तान्य / उपसंतान्य
क्तवतुँ
उपसन्तानितवान् / उपसंतानितवान् - उपसन्तानितवती / उपसंतानितवती
क्त
उपसन्तानितः / उपसंतानितः - उपसन्तानिता / उपसंतानिता
शतृँ
उपसन्तानयन् / उपसंतानयन् - उपसन्तानयन्ती / उपसंतानयन्ती
शानच्
उपसन्तानयमानः / उपसंतानयमानः - उपसन्तानयमाना / उपसंतानयमाना
यत्
उपसन्तान्यः / उपसंतान्यः - उपसन्तान्या / उपसंतान्या
अच्
उपसन्तानः / उपसंतानः - उपसन्ताना - उपसंताना
युच्
उपसन्तानना / उपसंतानना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः