कृदन्तरूपाणि - नि + तन् + यङ् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नितन्तननम् / नितंतननम्
अनीयर्
नितन्तननीयः / नितंतननीयः - नितन्तननीया / नितंतननीया
ण्वुल्
नितन्तनकः / नितंतनकः - नितन्तनिका / नितंतनिका
तुमुँन्
नितन्तनितुम् / नितंतनितुम्
तव्य
नितन्तनितव्यः / नितंतनितव्यः - नितन्तनितव्या / नितंतनितव्या
तृच्
नितन्तनिता / नितंतनिता - नितन्तनित्री / नितंतनित्री
ल्यप्
नितन्तन्य / नितंतन्य
क्तवतुँ
नितन्तनितवान् / नितंतनितवान् - नितन्तनितवती / नितंतनितवती
क्त
नितन्तनितः / नितंतनितः - नितन्तनिता / नितंतनिता
शानच्
नितन्तन्यमानः / नितंतन्यमानः - नितन्तन्यमाना / नितंतन्यमाना
यत्
नितन्तन्यः / नितंतन्यः - नितन्तन्या / नितंतन्या
घञ्
नितन्तनः / नितंतनः
नितन्तना / नितंतना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः