कृदन्तरूपाणि - तन् + यङ् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
तन्तननम् / तंतननम्
अनीयर्
तन्तननीयः / तंतननीयः - तन्तननीया / तंतननीया
ण्वुल्
तन्तनकः / तंतनकः - तन्तनिका / तंतनिका
तुमुँन्
तन्तनितुम् / तंतनितुम्
तव्य
तन्तनितव्यः / तंतनितव्यः - तन्तनितव्या / तंतनितव्या
तृच्
तन्तनिता / तंतनिता - तन्तनित्री / तंतनित्री
क्त्वा
तन्तनित्वा / तंतनित्वा
क्तवतुँ
तन्तनितवान् / तंतनितवान् - तन्तनितवती / तंतनितवती
क्त
तन्तनितः / तंतनितः - तन्तनिता / तंतनिता
शानच्
तन्तन्यमानः / तंतन्यमानः - तन्तन्यमाना / तंतन्यमाना
यत्
तन्तन्यः / तंतन्यः - तन्तन्या / तंतन्या
घञ्
तन्तनः / तंतनः
तन्तना / तंतना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः