कृदन्तरूपाणि - नि + तन् + यङ्लुक् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नितन्तननम् / नितंतननम्
अनीयर्
नितन्तननीयः / नितंतननीयः - नितन्तननीया / नितंतननीया
ण्वुल्
नितन्तानकः / नितंतानकः - नितन्तानिका / नितंतानिका
तुमुँन्
नितन्तनितुम् / नितंतनितुम्
तव्य
नितन्तनितव्यः / नितंतनितव्यः - नितन्तनितव्या / नितंतनितव्या
तृच्
नितन्तनिता / नितंतनिता - नितन्तनित्री / नितंतनित्री
ल्यप्
नितन्तत्य / नितंतत्य
क्तवतुँ
नितन्तनितवान् / नितंतनितवान् - नितन्तनितवती / नितंतनितवती
क्त
नितन्तनितः / नितंतनितः - नितन्तनिता / नितंतनिता
शतृँ
नितन्तनन् / नितंतनन् - नितन्तनती / नितंतनती
ण्यत्
नितन्तान्यः / नितंतान्यः - नितन्तान्या / नितंतान्या
अच्
नितन्तनः / नितंतनः - नितन्तना - नितंतना
घञ्
नितन्तानः / नितंतानः
नितन्तना / नितंतना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः