कृदन्तरूपाणि - परा + तन् + यङ्लुक् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परातन्तननम् / परातंतननम्
अनीयर्
परातन्तननीयः / परातंतननीयः - परातन्तननीया / परातंतननीया
ण्वुल्
परातन्तानकः / परातंतानकः - परातन्तानिका / परातंतानिका
तुमुँन्
परातन्तनितुम् / परातंतनितुम्
तव्य
परातन्तनितव्यः / परातंतनितव्यः - परातन्तनितव्या / परातंतनितव्या
तृच्
परातन्तनिता / परातंतनिता - परातन्तनित्री / परातंतनित्री
ल्यप्
परातन्तत्य / परातंतत्य
क्तवतुँ
परातन्तनितवान् / परातंतनितवान् - परातन्तनितवती / परातंतनितवती
क्त
परातन्तनितः / परातंतनितः - परातन्तनिता / परातंतनिता
शतृँ
परातन्तनन् / परातंतनन् - परातन्तनती / परातंतनती
ण्यत्
परातन्तान्यः / परातंतान्यः - परातन्तान्या / परातंतान्या
अच्
परातन्तनः / परातंतनः - परातन्तना - परातंतना
घञ्
परातन्तानः / परातंतानः
परातन्तना / परातंतना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः