कृदन्तरूपाणि - परि + आङ् + तन् + यङ्लुक् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्यातन्तननम् / पर्यातंतननम्
अनीयर्
पर्यातन्तननीयः / पर्यातंतननीयः - पर्यातन्तननीया / पर्यातंतननीया
ण्वुल्
पर्यातन्तानकः / पर्यातंतानकः - पर्यातन्तानिका / पर्यातंतानिका
तुमुँन्
पर्यातन्तनितुम् / पर्यातंतनितुम्
तव्य
पर्यातन्तनितव्यः / पर्यातंतनितव्यः - पर्यातन्तनितव्या / पर्यातंतनितव्या
तृच्
पर्यातन्तनिता / पर्यातंतनिता - पर्यातन्तनित्री / पर्यातंतनित्री
ल्यप्
पर्यातन्तत्य / पर्यातंतत्य
क्तवतुँ
पर्यातन्तनितवान् / पर्यातंतनितवान् - पर्यातन्तनितवती / पर्यातंतनितवती
क्त
पर्यातन्तनितः / पर्यातंतनितः - पर्यातन्तनिता / पर्यातंतनिता
शतृँ
पर्यातन्तनन् / पर्यातंतनन् - पर्यातन्तनती / पर्यातंतनती
ण्यत्
पर्यातन्तान्यः / पर्यातंतान्यः - पर्यातन्तान्या / पर्यातंतान्या
अच्
पर्यातन्तनः / पर्यातंतनः - पर्यातन्तना - पर्यातंतना
घञ्
पर्यातन्तानः / पर्यातंतानः
पर्यातन्तना / पर्यातंतना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः