कृदन्तरूपाणि - अनु + सम् + तन् + यङ्लुक् - तनुँ विस्तारे - तनादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुसन्तंतननम् / अनुसंतन्तननम् / अनुसंतंतननम्
अनीयर्
अनुसन्तंतननीयः / अनुसंतन्तननीयः / अनुसंतंतननीयः - अनुसन्तंतननीया / अनुसंतन्तननीया / अनुसंतंतननीया
ण्वुल्
अनुसन्तंतानकः / अनुसंतन्तानकः / अनुसंतंतानकः - अनुसन्तंतानिका / अनुसंतन्तानिका / अनुसंतंतानिका
तुमुँन्
अनुसन्तंतनितुम् / अनुसंतन्तनितुम् / अनुसंतंतनितुम्
तव्य
अनुसन्तंतनितव्यः / अनुसंतन्तनितव्यः / अनुसंतंतनितव्यः - अनुसन्तंतनितव्या / अनुसंतन्तनितव्या / अनुसंतंतनितव्या
तृच्
अनुसन्तंतनिता / अनुसंतन्तनिता / अनुसंतंतनिता - अनुसन्तंतनित्री / अनुसंतन्तनित्री / अनुसंतंतनित्री
ल्यप्
अनुसन्तंतत्य / अनुसंतन्तत्य / अनुसंतंतत्य
क्तवतुँ
अनुसन्तंतनितवान् / अनुसंतन्तनितवान् / अनुसंतंतनितवान् - अनुसन्तंतनितवती / अनुसंतन्तनितवती / अनुसंतंतनितवती
क्त
अनुसन्तंतनितः / अनुसंतन्तनितः / अनुसंतंतनितः - अनुसन्तंतनिता / अनुसंतन्तनिता / अनुसंतंतनिता
शतृँ
अनुसन्तंतनन् / अनुसंतन्तनन् / अनुसंतंतनन् - अनुसन्तंतनती / अनुसंतन्तनती / अनुसंतंतनती
ण्यत्
अनुसन्तंतान्यः / अनुसंतन्तान्यः / अनुसंतंतान्यः - अनुसन्तंतान्या / अनुसंतन्तान्या / अनुसंतंतान्या
अच्
अनुसन्तंतनः / अनुसंतन्तनः / अनुसंतंतनः - अनुसन्तंतना - अनुसंतन्तना - अनुसंतंतना
घञ्
अनुसन्तंतानः / अनुसंतन्तानः / अनुसंतंतानः
अनुसन्तंतना / अनुसंतन्तना / अनुसंतंतना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः